दुस् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्त्रौकते
दुस्त्रौकेते
दुस्त्रौकन्ते
मध्यम
दुस्त्रौकसे
दुस्त्रौकेथे
दुस्त्रौकध्वे
उत्तम
दुस्त्रौके
दुस्त्रौकावहे
दुस्त्रौकामहे