दुस् + त्रौक् धातुरूपाणि - त्रौकृँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरत्रौकत
दुरत्रौकेताम्
दुरत्रौकन्त
मध्यम
दुरत्रौकथाः
दुरत्रौकेथाम्
दुरत्रौकध्वम्
उत्तम
दुरत्रौके
दुरत्रौकावहि
दुरत्रौकामहि