दुस् + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्किता
दुस्त्रङ्कितारौ
दुस्त्रङ्कितारः
मध्यम
दुस्त्रङ्कितासे
दुस्त्रङ्कितासाथे
दुस्त्रङ्किताध्वे
उत्तम
दुस्त्रङ्किताहे
दुस्त्रङ्कितास्वहे
दुस्त्रङ्कितास्महे