दुस् + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्कते
दुस्त्रङ्केते
दुस्त्रङ्कन्ते
मध्यम
दुस्त्रङ्कसे
दुस्त्रङ्केथे
दुस्त्रङ्कध्वे
उत्तम
दुस्त्रङ्के
दुस्त्रङ्कावहे
दुस्त्रङ्कामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्तत्रङ्के
दुस्तत्रङ्काते
दुस्तत्रङ्किरे
मध्यम
दुस्तत्रङ्किषे
दुस्तत्रङ्काथे
दुस्तत्रङ्किध्वे
उत्तम
दुस्तत्रङ्के
दुस्तत्रङ्किवहे
दुस्तत्रङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्किता
दुस्त्रङ्कितारौ
दुस्त्रङ्कितारः
मध्यम
दुस्त्रङ्कितासे
दुस्त्रङ्कितासाथे
दुस्त्रङ्किताध्वे
उत्तम
दुस्त्रङ्किताहे
दुस्त्रङ्कितास्वहे
दुस्त्रङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्किष्यते
दुस्त्रङ्किष्येते
दुस्त्रङ्किष्यन्ते
मध्यम
दुस्त्रङ्किष्यसे
दुस्त्रङ्किष्येथे
दुस्त्रङ्किष्यध्वे
उत्तम
दुस्त्रङ्किष्ये
दुस्त्रङ्किष्यावहे
दुस्त्रङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्कताम्
दुस्त्रङ्केताम्
दुस्त्रङ्कन्ताम्
मध्यम
दुस्त्रङ्कस्व
दुस्त्रङ्केथाम्
दुस्त्रङ्कध्वम्
उत्तम
दुस्त्रङ्कै
दुस्त्रङ्कावहै
दुस्त्रङ्कामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरत्रङ्कत
दुरत्रङ्केताम्
दुरत्रङ्कन्त
मध्यम
दुरत्रङ्कथाः
दुरत्रङ्केथाम्
दुरत्रङ्कध्वम्
उत्तम
दुरत्रङ्के
दुरत्रङ्कावहि
दुरत्रङ्कामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्केत
दुस्त्रङ्केयाताम्
दुस्त्रङ्केरन्
मध्यम
दुस्त्रङ्केथाः
दुस्त्रङ्केयाथाम्
दुस्त्रङ्केध्वम्
उत्तम
दुस्त्रङ्केय
दुस्त्रङ्केवहि
दुस्त्रङ्केमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्किषीष्ट
दुस्त्रङ्किषीयास्ताम्
दुस्त्रङ्किषीरन्
मध्यम
दुस्त्रङ्किषीष्ठाः
दुस्त्रङ्किषीयास्थाम्
दुस्त्रङ्किषीध्वम्
उत्तम
दुस्त्रङ्किषीय
दुस्त्रङ्किषीवहि
दुस्त्रङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरत्रङ्किष्ट
दुरत्रङ्किषाताम्
दुरत्रङ्किषत
मध्यम
दुरत्रङ्किष्ठाः
दुरत्रङ्किषाथाम्
दुरत्रङ्किढ्वम्
उत्तम
दुरत्रङ्किषि
दुरत्रङ्किष्वहि
दुरत्रङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरत्रङ्किष्यत
दुरत्रङ्किष्येताम्
दुरत्रङ्किष्यन्त
मध्यम
दुरत्रङ्किष्यथाः
दुरत्रङ्किष्येथाम्
दुरत्रङ्किष्यध्वम्
उत्तम
दुरत्रङ्किष्ये
दुरत्रङ्किष्यावहि
दुरत्रङ्किष्यामहि