दुस् + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्त्रङ्कताम्
दुस्त्रङ्केताम्
दुस्त्रङ्कन्ताम्
मध्यम
दुस्त्रङ्कस्व
दुस्त्रङ्केथाम्
दुस्त्रङ्कध्वम्
उत्तम
दुस्त्रङ्कै
दुस्त्रङ्कावहै
दुस्त्रङ्कामहै