दुस् + त्रङ्क् धातुरूपाणि - त्रकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरत्रङ्कत
दुरत्रङ्केताम्
दुरत्रङ्कन्त
मध्यम
दुरत्रङ्कथाः
दुरत्रङ्केथाम्
दुरत्रङ्कध्वम्
उत्तम
दुरत्रङ्के
दुरत्रङ्कावहि
दुरत्रङ्कामहि