दुस् + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्तङ्क्येत
दुस्तङ्क्येयाताम्
दुस्तङ्क्येरन्
मध्यम
दुस्तङ्क्येथाः
दुस्तङ्क्येयाथाम्
दुस्तङ्क्येध्वम्
उत्तम
दुस्तङ्क्येय
दुस्तङ्क्येवहि
दुस्तङ्क्येमहि