दुस् + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्ततङ्के
दुस्ततङ्काते
दुस्ततङ्किरे
मध्यम
दुस्ततङ्किषे
दुस्ततङ्काथे
दुस्ततङ्किध्वे
उत्तम
दुस्ततङ्के
दुस्ततङ्किवहे
दुस्ततङ्किमहे