दुस् + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरतङ्क्यत
दुरतङ्क्येताम्
दुरतङ्क्यन्त
मध्यम
दुरतङ्क्यथाः
दुरतङ्क्येथाम्
दुरतङ्क्यध्वम्
उत्तम
दुरतङ्क्ये
दुरतङ्क्यावहि
दुरतङ्क्यामहि