दुस् + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्तङ्किषीष्ट
दुस्तङ्किषीयास्ताम्
दुस्तङ्किषीरन्
मध्यम
दुस्तङ्किषीष्ठाः
दुस्तङ्किषीयास्थाम्
दुस्तङ्किषीध्वम्
उत्तम
दुस्तङ्किषीय
दुस्तङ्किषीवहि
दुस्तङ्किषीमहि