दुस् + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्तङ्कति
दुस्तङ्कतः
दुस्तङ्कन्ति
मध्यम
दुस्तङ्कसि
दुस्तङ्कथः
दुस्तङ्कथ
उत्तम
दुस्तङ्कामि
दुस्तङ्कावः
दुस्तङ्कामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्ततङ्क
दुस्ततङ्कतुः
दुस्ततङ्कुः
मध्यम
दुस्ततङ्किथ
दुस्ततङ्कथुः
दुस्ततङ्क
उत्तम
दुस्ततङ्क
दुस्ततङ्किव
दुस्ततङ्किम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्तङ्किता
दुस्तङ्कितारौ
दुस्तङ्कितारः
मध्यम
दुस्तङ्कितासि
दुस्तङ्कितास्थः
दुस्तङ्कितास्थ
उत्तम
दुस्तङ्कितास्मि
दुस्तङ्कितास्वः
दुस्तङ्कितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्तङ्किष्यति
दुस्तङ्किष्यतः
दुस्तङ्किष्यन्ति
मध्यम
दुस्तङ्किष्यसि
दुस्तङ्किष्यथः
दुस्तङ्किष्यथ
उत्तम
दुस्तङ्किष्यामि
दुस्तङ्किष्यावः
दुस्तङ्किष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्तङ्कतात् / दुस्तङ्कताद् / दुस्तङ्कतु
दुस्तङ्कताम्
दुस्तङ्कन्तु
मध्यम
दुस्तङ्कतात् / दुस्तङ्कताद् / दुस्तङ्क
दुस्तङ्कतम्
दुस्तङ्कत
उत्तम
दुस्तङ्कानि
दुस्तङ्काव
दुस्तङ्काम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरतङ्कत् / दुरतङ्कद्
दुरतङ्कताम्
दुरतङ्कन्
मध्यम
दुरतङ्कः
दुरतङ्कतम्
दुरतङ्कत
उत्तम
दुरतङ्कम्
दुरतङ्काव
दुरतङ्काम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्तङ्केत् / दुस्तङ्केद्
दुस्तङ्केताम्
दुस्तङ्केयुः
मध्यम
दुस्तङ्केः
दुस्तङ्केतम्
दुस्तङ्केत
उत्तम
दुस्तङ्केयम्
दुस्तङ्केव
दुस्तङ्केम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुस्तङ्क्यात् / दुस्तङ्क्याद्
दुस्तङ्क्यास्ताम्
दुस्तङ्क्यासुः
मध्यम
दुस्तङ्क्याः
दुस्तङ्क्यास्तम्
दुस्तङ्क्यास्त
उत्तम
दुस्तङ्क्यासम्
दुस्तङ्क्यास्व
दुस्तङ्क्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरतङ्कीत् / दुरतङ्कीद्
दुरतङ्किष्टाम्
दुरतङ्किषुः
मध्यम
दुरतङ्कीः
दुरतङ्किष्टम्
दुरतङ्किष्ट
उत्तम
दुरतङ्किषम्
दुरतङ्किष्व
दुरतङ्किष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरतङ्किष्यत् / दुरतङ्किष्यद्
दुरतङ्किष्यताम्
दुरतङ्किष्यन्
मध्यम
दुरतङ्किष्यः
दुरतङ्किष्यतम्
दुरतङ्किष्यत
उत्तम
दुरतङ्किष्यम्
दुरतङ्किष्याव
दुरतङ्किष्याम