दुस् + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्तङ्केत् / दुस्तङ्केद्
दुस्तङ्केताम्
दुस्तङ्केयुः
मध्यम
दुस्तङ्केः
दुस्तङ्केतम्
दुस्तङ्केत
उत्तम
दुस्तङ्केयम्
दुस्तङ्केव
दुस्तङ्केम