दुस् + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्तङ्कतात् / दुस्तङ्कताद् / दुस्तङ्कतु
दुस्तङ्कताम्
दुस्तङ्कन्तु
मध्यम
दुस्तङ्कतात् / दुस्तङ्कताद् / दुस्तङ्क
दुस्तङ्कतम्
दुस्तङ्कत
उत्तम
दुस्तङ्कानि
दुस्तङ्काव
दुस्तङ्काम