दुस् + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरतङ्कीत् / दुरतङ्कीद्
दुरतङ्किष्टाम्
दुरतङ्किषुः
मध्यम
दुरतङ्कीः
दुरतङ्किष्टम्
दुरतङ्किष्ट
उत्तम
दुरतङ्किषम्
दुरतङ्किष्व
दुरतङ्किष्म