दुस् + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्तङ्कति
दुस्तङ्कतः
दुस्तङ्कन्ति
मध्यम
दुस्तङ्कसि
दुस्तङ्कथः
दुस्तङ्कथ
उत्तम
दुस्तङ्कामि
दुस्तङ्कावः
दुस्तङ्कामः