दुस् + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरतङ्कत् / दुरतङ्कद्
दुरतङ्कताम्
दुरतङ्कन्
मध्यम
दुरतङ्कः
दुरतङ्कतम्
दुरतङ्कत
उत्तम
दुरतङ्कम्
दुरतङ्काव
दुरतङ्काम