दुस् + तङ्क् धातुरूपाणि - तकिँ कृच्छ्रजीवने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुस्तङ्क्यात् / दुस्तङ्क्याद्
दुस्तङ्क्यास्ताम्
दुस्तङ्क्यासुः
मध्यम
दुस्तङ्क्याः
दुस्तङ्क्यास्तम्
दुस्तङ्क्यास्त
उत्तम
दुस्तङ्क्यासम्
दुस्तङ्क्यास्व
दुस्तङ्क्यास्म