दुस् + गण्ड् धातुरूपाणि - गडिँ वदनैकदेशे - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्गण्डेत् / दुर्गण्डेद्
दुर्गण्डेताम्
दुर्गण्डेयुः
मध्यम
दुर्गण्डेः
दुर्गण्डेतम्
दुर्गण्डेत
उत्तम
दुर्गण्डेयम्
दुर्गण्डेव
दुर्गण्डेम