दुस् + अङ्ग् धातुरूपाणि - अगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुराङ्गिष्यत् / दुराङ्गिष्यद्
दुराङ्गिष्यताम्
दुराङ्गिष्यन्
मध्यम
दुराङ्गिष्यः
दुराङ्गिष्यतम्
दुराङ्गिष्यत
उत्तम
दुराङ्गिष्यम्
दुराङ्गिष्याव
दुराङ्गिष्याम