दुर् + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुःस्रेक्येत / दुस्स्रेक्येत
दुःस्रेक्येयाताम् / दुस्स्रेक्येयाताम्
दुःस्रेक्येरन् / दुस्स्रेक्येरन्
मध्यम
दुःस्रेक्येथाः / दुस्स्रेक्येथाः
दुःस्रेक्येयाथाम् / दुस्स्रेक्येयाथाम्
दुःस्रेक्येध्वम् / दुस्स्रेक्येध्वम्
उत्तम
दुःस्रेक्येय / दुस्स्रेक्येय
दुःस्रेक्येवहि / दुस्स्रेक्येवहि
दुःस्रेक्येमहि / दुस्स्रेक्येमहि