दुर् + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुःस्रेकिष्यते / दुस्स्रेकिष्यते
दुःस्रेकिष्येते / दुस्स्रेकिष्येते
दुःस्रेकिष्यन्ते / दुस्स्रेकिष्यन्ते
मध्यम
दुःस्रेकिष्यसे / दुस्स्रेकिष्यसे
दुःस्रेकिष्येथे / दुस्स्रेकिष्येथे
दुःस्रेकिष्यध्वे / दुस्स्रेकिष्यध्वे
उत्तम
दुःस्रेकिष्ये / दुस्स्रेकिष्ये
दुःस्रेकिष्यावहे / दुस्स्रेकिष्यावहे
दुःस्रेकिष्यामहे / दुस्स्रेकिष्यामहे