दुर् + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःस्रेकते / दुस्स्रेकते
दुःस्रेकेते / दुस्स्रेकेते
दुःस्रेकन्ते / दुस्स्रेकन्ते
मध्यम
दुःस्रेकसे / दुस्स्रेकसे
दुःस्रेकेथे / दुस्स्रेकेथे
दुःस्रेकध्वे / दुस्स्रेकध्वे
उत्तम
दुःस्रेके / दुस्स्रेके
दुःस्रेकावहे / दुस्स्रेकावहे
दुःस्रेकामहे / दुस्स्रेकामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःसिस्रेके / दुस्सिस्रेके
दुःसिस्रेकाते / दुस्सिस्रेकाते
दुःसिस्रेकिरे / दुस्सिस्रेकिरे
मध्यम
दुःसिस्रेकिषे / दुस्सिस्रेकिषे
दुःसिस्रेकाथे / दुस्सिस्रेकाथे
दुःसिस्रेकिध्वे / दुस्सिस्रेकिध्वे
उत्तम
दुःसिस्रेके / दुस्सिस्रेके
दुःसिस्रेकिवहे / दुस्सिस्रेकिवहे
दुःसिस्रेकिमहे / दुस्सिस्रेकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःस्रेकिता / दुस्स्रेकिता
दुःस्रेकितारौ / दुस्स्रेकितारौ
दुःस्रेकितारः / दुस्स्रेकितारः
मध्यम
दुःस्रेकितासे / दुस्स्रेकितासे
दुःस्रेकितासाथे / दुस्स्रेकितासाथे
दुःस्रेकिताध्वे / दुस्स्रेकिताध्वे
उत्तम
दुःस्रेकिताहे / दुस्स्रेकिताहे
दुःस्रेकितास्वहे / दुस्स्रेकितास्वहे
दुःस्रेकितास्महे / दुस्स्रेकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःस्रेकिष्यते / दुस्स्रेकिष्यते
दुःस्रेकिष्येते / दुस्स्रेकिष्येते
दुःस्रेकिष्यन्ते / दुस्स्रेकिष्यन्ते
मध्यम
दुःस्रेकिष्यसे / दुस्स्रेकिष्यसे
दुःस्रेकिष्येथे / दुस्स्रेकिष्येथे
दुःस्रेकिष्यध्वे / दुस्स्रेकिष्यध्वे
उत्तम
दुःस्रेकिष्ये / दुस्स्रेकिष्ये
दुःस्रेकिष्यावहे / दुस्स्रेकिष्यावहे
दुःस्रेकिष्यामहे / दुस्स्रेकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुःस्रेकताम् / दुस्स्रेकताम्
दुःस्रेकेताम् / दुस्स्रेकेताम्
दुःस्रेकन्ताम् / दुस्स्रेकन्ताम्
मध्यम
दुःस्रेकस्व / दुस्स्रेकस्व
दुःस्रेकेथाम् / दुस्स्रेकेथाम्
दुःस्रेकध्वम् / दुस्स्रेकध्वम्
उत्तम
दुःस्रेकै / दुस्स्रेकै
दुःस्रेकावहै / दुस्स्रेकावहै
दुःस्रेकामहै / दुस्स्रेकामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरस्रेकत
दुरस्रेकेताम्
दुरस्रेकन्त
मध्यम
दुरस्रेकथाः
दुरस्रेकेथाम्
दुरस्रेकध्वम्
उत्तम
दुरस्रेके
दुरस्रेकावहि
दुरस्रेकामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुःस्रेकेत / दुस्स्रेकेत
दुःस्रेकेयाताम् / दुस्स्रेकेयाताम्
दुःस्रेकेरन् / दुस्स्रेकेरन्
मध्यम
दुःस्रेकेथाः / दुस्स्रेकेथाः
दुःस्रेकेयाथाम् / दुस्स्रेकेयाथाम्
दुःस्रेकेध्वम् / दुस्स्रेकेध्वम्
उत्तम
दुःस्रेकेय / दुस्स्रेकेय
दुःस्रेकेवहि / दुस्स्रेकेवहि
दुःस्रेकेमहि / दुस्स्रेकेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुःस्रेकिषीष्ट / दुस्स्रेकिषीष्ट
दुःस्रेकिषीयास्ताम् / दुस्स्रेकिषीयास्ताम्
दुःस्रेकिषीरन् / दुस्स्रेकिषीरन्
मध्यम
दुःस्रेकिषीष्ठाः / दुस्स्रेकिषीष्ठाः
दुःस्रेकिषीयास्थाम् / दुस्स्रेकिषीयास्थाम्
दुःस्रेकिषीध्वम् / दुस्स्रेकिषीध्वम्
उत्तम
दुःस्रेकिषीय / दुस्स्रेकिषीय
दुःस्रेकिषीवहि / दुस्स्रेकिषीवहि
दुःस्रेकिषीमहि / दुस्स्रेकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरस्रेकिष्ट
दुरस्रेकिषाताम्
दुरस्रेकिषत
मध्यम
दुरस्रेकिष्ठाः
दुरस्रेकिषाथाम्
दुरस्रेकिढ्वम्
उत्तम
दुरस्रेकिषि
दुरस्रेकिष्वहि
दुरस्रेकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरस्रेकिष्यत
दुरस्रेकिष्येताम्
दुरस्रेकिष्यन्त
मध्यम
दुरस्रेकिष्यथाः
दुरस्रेकिष्येथाम्
दुरस्रेकिष्यध्वम्
उत्तम
दुरस्रेकिष्ये
दुरस्रेकिष्यावहि
दुरस्रेकिष्यामहि