दुर् + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुःस्रेकेत / दुस्स्रेकेत
दुःस्रेकेयाताम् / दुस्स्रेकेयाताम्
दुःस्रेकेरन् / दुस्स्रेकेरन्
मध्यम
दुःस्रेकेथाः / दुस्स्रेकेथाः
दुःस्रेकेयाथाम् / दुस्स्रेकेयाथाम्
दुःस्रेकेध्वम् / दुस्स्रेकेध्वम्
उत्तम
दुःस्रेकेय / दुस्स्रेकेय
दुःस्रेकेवहि / दुस्स्रेकेवहि
दुःस्रेकेमहि / दुस्स्रेकेमहि