दुर् + स्रेक् धातुरूपाणि - स्रेकृँ गतौ - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुःस्रेकताम् / दुस्स्रेकताम्
दुःस्रेकेताम् / दुस्स्रेकेताम्
दुःस्रेकन्ताम् / दुस्स्रेकन्ताम्
मध्यम
दुःस्रेकस्व / दुस्स्रेकस्व
दुःस्रेकेथाम् / दुस्स्रेकेथाम्
दुःस्रेकध्वम् / दुस्स्रेकध्वम्
उत्तम
दुःस्रेकै / दुस्स्रेकै
दुःस्रेकावहै / दुस्स्रेकावहै
दुःस्रेकामहै / दुस्स्रेकामहै