दुर् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुःश्लाखिष्यति / दुश्श्लाखिष्यति
दुःश्लाखिष्यतः / दुश्श्लाखिष्यतः
दुःश्लाखिष्यन्ति / दुश्श्लाखिष्यन्ति
मध्यम
दुःश्लाखिष्यसि / दुश्श्लाखिष्यसि
दुःश्लाखिष्यथः / दुश्श्लाखिष्यथः
दुःश्लाखिष्यथ / दुश्श्लाखिष्यथ
उत्तम
दुःश्लाखिष्यामि / दुश्श्लाखिष्यामि
दुःश्लाखिष्यावः / दुश्श्लाखिष्यावः
दुःश्लाखिष्यामः / दुश्श्लाखिष्यामः