दुर् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरश्लाखिष्यत् / दुरश्लाखिष्यद्
दुरश्लाखिष्यताम्
दुरश्लाखिष्यन्
मध्यम
दुरश्लाखिष्यः
दुरश्लाखिष्यतम्
दुरश्लाखिष्यत
उत्तम
दुरश्लाखिष्यम्
दुरश्लाखिष्याव
दुरश्लाखिष्याम