दुर् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुःश्लाखिता / दुश्श्लाखिता
दुःश्लाखितारौ / दुश्श्लाखितारौ
दुःश्लाखितारः / दुश्श्लाखितारः
मध्यम
दुःश्लाखितासि / दुश्श्लाखितासि
दुःश्लाखितास्थः / दुश्श्लाखितास्थः
दुःश्लाखितास्थ / दुश्श्लाखितास्थ
उत्तम
दुःश्लाखितास्मि / दुश्श्लाखितास्मि
दुःश्लाखितास्वः / दुश्श्लाखितास्वः
दुःश्लाखितास्मः / दुश्श्लाखितास्मः