दुर् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरश्लाखीत् / दुरश्लाखीद्
दुरश्लाखिष्टाम्
दुरश्लाखिषुः
मध्यम
दुरश्लाखीः
दुरश्लाखिष्टम्
दुरश्लाखिष्ट
उत्तम
दुरश्लाखिषम्
दुरश्लाखिष्व
दुरश्लाखिष्म