दुर् + श्लाख् धातुरूपाणि - श्लाखृँ व्याप्तौ - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरश्लाखत् / दुरश्लाखद्
दुरश्लाखताम्
दुरश्लाखन्
मध्यम
दुरश्लाखः
दुरश्लाखतम्
दुरश्लाखत
उत्तम
दुरश्लाखम्
दुरश्लाखाव
दुरश्लाखाम