दुर् + शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुःशीक्येत / दुश्शीक्येत
दुःशीक्येयाताम् / दुश्शीक्येयाताम्
दुःशीक्येरन् / दुश्शीक्येरन्
मध्यम
दुःशीक्येथाः / दुश्शीक्येथाः
दुःशीक्येयाथाम् / दुश्शीक्येयाथाम्
दुःशीक्येध्वम् / दुश्शीक्येध्वम्
उत्तम
दुःशीक्येय / दुश्शीक्येय
दुःशीक्येवहि / दुश्शीक्येवहि
दुःशीक्येमहि / दुश्शीक्येमहि