दुर् + शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुःशीक्यते / दुश्शीक्यते
दुःशीक्येते / दुश्शीक्येते
दुःशीक्यन्ते / दुश्शीक्यन्ते
मध्यम
दुःशीक्यसे / दुश्शीक्यसे
दुःशीक्येथे / दुश्शीक्येथे
दुःशीक्यध्वे / दुश्शीक्यध्वे
उत्तम
दुःशीक्ये / दुश्शीक्ये
दुःशीक्यावहे / दुश्शीक्यावहे
दुःशीक्यामहे / दुश्शीक्यामहे