दुर् + शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरशीक्यत
दुरशीक्येताम्
दुरशीक्यन्त
मध्यम
दुरशीक्यथाः
दुरशीक्येथाम्
दुरशीक्यध्वम्
उत्तम
दुरशीक्ये
दुरशीक्यावहि
दुरशीक्यामहि