दुर् + शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुःशीकिष्यते / दुश्शीकिष्यते
दुःशीकिष्येते / दुश्शीकिष्येते
दुःशीकिष्यन्ते / दुश्शीकिष्यन्ते
मध्यम
दुःशीकिष्यसे / दुश्शीकिष्यसे
दुःशीकिष्येथे / दुश्शीकिष्येथे
दुःशीकिष्यध्वे / दुश्शीकिष्यध्वे
उत्तम
दुःशीकिष्ये / दुश्शीकिष्ये
दुःशीकिष्यावहे / दुश्शीकिष्यावहे
दुःशीकिष्यामहे / दुश्शीकिष्यामहे