दुर् + शीक् धातुरूपाणि - शीकृँ सेचने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुःशीकिता / दुश्शीकिता
दुःशीकितारौ / दुश्शीकितारौ
दुःशीकितारः / दुश्शीकितारः
मध्यम
दुःशीकितासे / दुश्शीकितासे
दुःशीकितासाथे / दुश्शीकितासाथे
दुःशीकिताध्वे / दुश्शीकिताध्वे
उत्तम
दुःशीकिताहे / दुश्शीकिताहे
दुःशीकितास्वहे / दुश्शीकितास्वहे
दुःशीकितास्महे / दुश्शीकितास्महे