दुर् + वेथ् धातुरूपाणि - वेथृँ याचने - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरवेथ्यत
दुरवेथ्येताम्
दुरवेथ्यन्त
मध्यम
दुरवेथ्यथाः
दुरवेथ्येथाम्
दुरवेथ्यध्वम्
उत्तम
दुरवेथ्ये
दुरवेथ्यावहि
दुरवेथ्यामहि