दुर् + वेथ् धातुरूपाणि - वेथृँ याचने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वेथते
दुर्वेथेते
दुर्वेथन्ते
मध्यम
दुर्वेथसे
दुर्वेथेथे
दुर्वेथध्वे
उत्तम
दुर्वेथे
दुर्वेथावहे
दुर्वेथामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्विवेथे
दुर्विवेथाते
दुर्विवेथिरे
मध्यम
दुर्विवेथिषे
दुर्विवेथाथे
दुर्विवेथिध्वे
उत्तम
दुर्विवेथे
दुर्विवेथिवहे
दुर्विवेथिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वेथिता
दुर्वेथितारौ
दुर्वेथितारः
मध्यम
दुर्वेथितासे
दुर्वेथितासाथे
दुर्वेथिताध्वे
उत्तम
दुर्वेथिताहे
दुर्वेथितास्वहे
दुर्वेथितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वेथिष्यते
दुर्वेथिष्येते
दुर्वेथिष्यन्ते
मध्यम
दुर्वेथिष्यसे
दुर्वेथिष्येथे
दुर्वेथिष्यध्वे
उत्तम
दुर्वेथिष्ये
दुर्वेथिष्यावहे
दुर्वेथिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वेथताम्
दुर्वेथेताम्
दुर्वेथन्ताम्
मध्यम
दुर्वेथस्व
दुर्वेथेथाम्
दुर्वेथध्वम्
उत्तम
दुर्वेथै
दुर्वेथावहै
दुर्वेथामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरवेथत
दुरवेथेताम्
दुरवेथन्त
मध्यम
दुरवेथथाः
दुरवेथेथाम्
दुरवेथध्वम्
उत्तम
दुरवेथे
दुरवेथावहि
दुरवेथामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वेथेत
दुर्वेथेयाताम्
दुर्वेथेरन्
मध्यम
दुर्वेथेथाः
दुर्वेथेयाथाम्
दुर्वेथेध्वम्
उत्तम
दुर्वेथेय
दुर्वेथेवहि
दुर्वेथेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्वेथिषीष्ट
दुर्वेथिषीयास्ताम्
दुर्वेथिषीरन्
मध्यम
दुर्वेथिषीष्ठाः
दुर्वेथिषीयास्थाम्
दुर्वेथिषीध्वम्
उत्तम
दुर्वेथिषीय
दुर्वेथिषीवहि
दुर्वेथिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरवेथिष्ट
दुरवेथिषाताम्
दुरवेथिषत
मध्यम
दुरवेथिष्ठाः
दुरवेथिषाथाम्
दुरवेथिढ्वम्
उत्तम
दुरवेथिषि
दुरवेथिष्वहि
दुरवेथिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरवेथिष्यत
दुरवेथिष्येताम्
दुरवेथिष्यन्त
मध्यम
दुरवेथिष्यथाः
दुरवेथिष्येथाम्
दुरवेथिष्यध्वम्
उत्तम
दुरवेथिष्ये
दुरवेथिष्यावहि
दुरवेथिष्यामहि