दुर् + विथ् धातुरूपाणि - विथृँ याचने - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरविथ्यत
दुरविथ्येताम्
दुरविथ्यन्त
मध्यम
दुरविथ्यथाः
दुरविथ्येथाम्
दुरविथ्यध्वम्
उत्तम
दुरविथ्ये
दुरविथ्यावहि
दुरविथ्यामहि