दुर् + लोच् धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

लोचृँ दर्शने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरलोचिष्यत
दुरलोचिष्येताम्
दुरलोचिष्यन्त
मध्यम
दुरलोचिष्यथाः
दुरलोचिष्येथाम्
दुरलोचिष्यध्वम्
उत्तम
दुरलोचिष्ये
दुरलोचिष्यावहि
दुरलोचिष्यामहि