दुर् + लोच् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

लोचृँ दर्शने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्लोचिता
दुर्लोचितारौ
दुर्लोचितारः
मध्यम
दुर्लोचितासे
दुर्लोचितासाथे
दुर्लोचिताध्वे
उत्तम
दुर्लोचिताहे
दुर्लोचितास्वहे
दुर्लोचितास्महे