दुर् + लोच् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

लोचृँ दर्शने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्लोचिषीष्ट
दुर्लोचिषीयास्ताम्
दुर्लोचिषीरन्
मध्यम
दुर्लोचिषीष्ठाः
दुर्लोचिषीयास्थाम्
दुर्लोचिषीध्वम्
उत्तम
दुर्लोचिषीय
दुर्लोचिषीवहि
दुर्लोचिषीमहि