दुर् + लोच् धातुरूपाणि

लोचृँ दर्शने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लोचते
दुर्लोचेते
दुर्लोचन्ते
मध्यम
दुर्लोचसे
दुर्लोचेथे
दुर्लोचध्वे
उत्तम
दुर्लोचे
दुर्लोचावहे
दुर्लोचामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लुलोचे
दुर्लुलोचाते
दुर्लुलोचिरे
मध्यम
दुर्लुलोचिषे
दुर्लुलोचाथे
दुर्लुलोचिध्वे
उत्तम
दुर्लुलोचे
दुर्लुलोचिवहे
दुर्लुलोचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लोचिता
दुर्लोचितारौ
दुर्लोचितारः
मध्यम
दुर्लोचितासे
दुर्लोचितासाथे
दुर्लोचिताध्वे
उत्तम
दुर्लोचिताहे
दुर्लोचितास्वहे
दुर्लोचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लोचिष्यते
दुर्लोचिष्येते
दुर्लोचिष्यन्ते
मध्यम
दुर्लोचिष्यसे
दुर्लोचिष्येथे
दुर्लोचिष्यध्वे
उत्तम
दुर्लोचिष्ये
दुर्लोचिष्यावहे
दुर्लोचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लोचताम्
दुर्लोचेताम्
दुर्लोचन्ताम्
मध्यम
दुर्लोचस्व
दुर्लोचेथाम्
दुर्लोचध्वम्
उत्तम
दुर्लोचै
दुर्लोचावहै
दुर्लोचामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरलोचत
दुरलोचेताम्
दुरलोचन्त
मध्यम
दुरलोचथाः
दुरलोचेथाम्
दुरलोचध्वम्
उत्तम
दुरलोचे
दुरलोचावहि
दुरलोचामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लोचेत
दुर्लोचेयाताम्
दुर्लोचेरन्
मध्यम
दुर्लोचेथाः
दुर्लोचेयाथाम्
दुर्लोचेध्वम्
उत्तम
दुर्लोचेय
दुर्लोचेवहि
दुर्लोचेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्लोचिषीष्ट
दुर्लोचिषीयास्ताम्
दुर्लोचिषीरन्
मध्यम
दुर्लोचिषीष्ठाः
दुर्लोचिषीयास्थाम्
दुर्लोचिषीध्वम्
उत्तम
दुर्लोचिषीय
दुर्लोचिषीवहि
दुर्लोचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरलोचिष्ट
दुरलोचिषाताम्
दुरलोचिषत
मध्यम
दुरलोचिष्ठाः
दुरलोचिषाथाम्
दुरलोचिढ्वम्
उत्तम
दुरलोचिषि
दुरलोचिष्वहि
दुरलोचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरलोचिष्यत
दुरलोचिष्येताम्
दुरलोचिष्यन्त
मध्यम
दुरलोचिष्यथाः
दुरलोचिष्येथाम्
दुरलोचिष्यध्वम्
उत्तम
दुरलोचिष्ये
दुरलोचिष्यावहि
दुरलोचिष्यामहि