दुर् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्मन्थ्यताम्
दुर्मन्थ्येताम्
दुर्मन्थ्यन्ताम्
मध्यम
दुर्मन्थ्यस्व
दुर्मन्थ्येथाम्
दुर्मन्थ्यध्वम्
उत्तम
दुर्मन्थ्यै
दुर्मन्थ्यावहै
दुर्मन्थ्यामहै