दुर् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्मन्थिता
दुर्मन्थितारौ
दुर्मन्थितारः
मध्यम
दुर्मन्थितासे
दुर्मन्थितासाथे
दुर्मन्थिताध्वे
उत्तम
दुर्मन्थिताहे
दुर्मन्थितास्वहे
दुर्मन्थितास्महे