दुर् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्मन्थिषीष्ट
दुर्मन्थिषीयास्ताम्
दुर्मन्थिषीरन्
मध्यम
दुर्मन्थिषीष्ठाः
दुर्मन्थिषीयास्थाम्
दुर्मन्थिषीध्वम्
उत्तम
दुर्मन्थिषीय
दुर्मन्थिषीवहि
दुर्मन्थिषीमहि