दुर् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मन्थति
दुर्मन्थतः
दुर्मन्थन्ति
मध्यम
दुर्मन्थसि
दुर्मन्थथः
दुर्मन्थथ
उत्तम
दुर्मन्थामि
दुर्मन्थावः
दुर्मन्थामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्ममन्थ
दुर्ममन्थतुः
दुर्ममन्थुः
मध्यम
दुर्ममन्थिथ
दुर्ममन्थथुः
दुर्ममन्थ
उत्तम
दुर्ममन्थ
दुर्ममन्थिव
दुर्ममन्थिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मन्थिता
दुर्मन्थितारौ
दुर्मन्थितारः
मध्यम
दुर्मन्थितासि
दुर्मन्थितास्थः
दुर्मन्थितास्थ
उत्तम
दुर्मन्थितास्मि
दुर्मन्थितास्वः
दुर्मन्थितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मन्थिष्यति
दुर्मन्थिष्यतः
दुर्मन्थिष्यन्ति
मध्यम
दुर्मन्थिष्यसि
दुर्मन्थिष्यथः
दुर्मन्थिष्यथ
उत्तम
दुर्मन्थिष्यामि
दुर्मन्थिष्यावः
दुर्मन्थिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मन्थतात् / दुर्मन्थताद् / दुर्मन्थतु
दुर्मन्थताम्
दुर्मन्थन्तु
मध्यम
दुर्मन्थतात् / दुर्मन्थताद् / दुर्मन्थ
दुर्मन्थतम्
दुर्मन्थत
उत्तम
दुर्मन्थानि
दुर्मन्थाव
दुर्मन्थाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरमन्थत् / दुरमन्थद्
दुरमन्थताम्
दुरमन्थन्
मध्यम
दुरमन्थः
दुरमन्थतम्
दुरमन्थत
उत्तम
दुरमन्थम्
दुरमन्थाव
दुरमन्थाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मन्थेत् / दुर्मन्थेद्
दुर्मन्थेताम्
दुर्मन्थेयुः
मध्यम
दुर्मन्थेः
दुर्मन्थेतम्
दुर्मन्थेत
उत्तम
दुर्मन्थेयम्
दुर्मन्थेव
दुर्मन्थेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुर्मन्थ्यात् / दुर्मन्थ्याद्
दुर्मन्थ्यास्ताम्
दुर्मन्थ्यासुः
मध्यम
दुर्मन्थ्याः
दुर्मन्थ्यास्तम्
दुर्मन्थ्यास्त
उत्तम
दुर्मन्थ्यासम्
दुर्मन्थ्यास्व
दुर्मन्थ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरमन्थीत् / दुरमन्थीद्
दुरमन्थिष्टाम्
दुरमन्थिषुः
मध्यम
दुरमन्थीः
दुरमन्थिष्टम्
दुरमन्थिष्ट
उत्तम
दुरमन्थिषम्
दुरमन्थिष्व
दुरमन्थिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
दुरमन्थिष्यत् / दुरमन्थिष्यद्
दुरमन्थिष्यताम्
दुरमन्थिष्यन्
मध्यम
दुरमन्थिष्यः
दुरमन्थिष्यतम्
दुरमन्थिष्यत
उत्तम
दुरमन्थिष्यम्
दुरमन्थिष्याव
दुरमन्थिष्याम