दुर् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुर्मन्थिष्यति
दुर्मन्थिष्यतः
दुर्मन्थिष्यन्ति
मध्यम
दुर्मन्थिष्यसि
दुर्मन्थिष्यथः
दुर्मन्थिष्यथ
उत्तम
दुर्मन्थिष्यामि
दुर्मन्थिष्यावः
दुर्मन्थिष्यामः