दुर् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरमन्थिष्यत् / दुरमन्थिष्यद्
दुरमन्थिष्यताम्
दुरमन्थिष्यन्
मध्यम
दुरमन्थिष्यः
दुरमन्थिष्यतम्
दुरमन्थिष्यत
उत्तम
दुरमन्थिष्यम्
दुरमन्थिष्याव
दुरमन्थिष्याम