दुर् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरमन्थीत् / दुरमन्थीद्
दुरमन्थिष्टाम्
दुरमन्थिषुः
मध्यम
दुरमन्थीः
दुरमन्थिष्टम्
दुरमन्थिष्ट
उत्तम
दुरमन्थिषम्
दुरमन्थिष्व
दुरमन्थिष्म