दुर् + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरमन्थत् / दुरमन्थद्
दुरमन्थताम्
दुरमन्थन्
मध्यम
दुरमन्थः
दुरमन्थतम्
दुरमन्थत
उत्तम
दुरमन्थम्
दुरमन्थाव
दुरमन्थाम