दुर् + मच् धातुरूपाणि - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दुरमच्यत
दुरमच्येताम्
दुरमच्यन्त
मध्यम
दुरमच्यथाः
दुरमच्येथाम्
दुरमच्यध्वम्
उत्तम
दुरमच्ये
दुरमच्यावहि
दुरमच्यामहि